Declension table of ?budbudayāśu

Deva

MasculineSingularDualPlural
Nominativebudbudayāśuḥ budbudayāśū budbudayāśavaḥ
Vocativebudbudayāśo budbudayāśū budbudayāśavaḥ
Accusativebudbudayāśum budbudayāśū budbudayāśūn
Instrumentalbudbudayāśunā budbudayāśubhyām budbudayāśubhiḥ
Dativebudbudayāśave budbudayāśubhyām budbudayāśubhyaḥ
Ablativebudbudayāśoḥ budbudayāśubhyām budbudayāśubhyaḥ
Genitivebudbudayāśoḥ budbudayāśvoḥ budbudayāśūnām
Locativebudbudayāśau budbudayāśvoḥ budbudayāśuṣu

Compound budbudayāśu -

Adverb -budbudayāśu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria