Declension table of ?bubhūrṣu

Deva

NeuterSingularDualPlural
Nominativebubhūrṣu bubhūrṣuṇī bubhūrṣūṇi
Vocativebubhūrṣu bubhūrṣuṇī bubhūrṣūṇi
Accusativebubhūrṣu bubhūrṣuṇī bubhūrṣūṇi
Instrumentalbubhūrṣuṇā bubhūrṣubhyām bubhūrṣubhiḥ
Dativebubhūrṣuṇe bubhūrṣubhyām bubhūrṣubhyaḥ
Ablativebubhūrṣuṇaḥ bubhūrṣubhyām bubhūrṣubhyaḥ
Genitivebubhūrṣuṇaḥ bubhūrṣuṇoḥ bubhūrṣūṇām
Locativebubhūrṣuṇi bubhūrṣuṇoḥ bubhūrṣuṣu

Compound bubhūrṣu -

Adverb -bubhūrṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria