Declension table of bubhūṣu

Deva

MasculineSingularDualPlural
Nominativebubhūṣuḥ bubhūṣū bubhūṣavaḥ
Vocativebubhūṣo bubhūṣū bubhūṣavaḥ
Accusativebubhūṣum bubhūṣū bubhūṣūn
Instrumentalbubhūṣuṇā bubhūṣubhyām bubhūṣubhiḥ
Dativebubhūṣave bubhūṣubhyām bubhūṣubhyaḥ
Ablativebubhūṣoḥ bubhūṣubhyām bubhūṣubhyaḥ
Genitivebubhūṣoḥ bubhūṣvoḥ bubhūṣūṇām
Locativebubhūṣau bubhūṣvoḥ bubhūṣuṣu

Compound bubhūṣu -

Adverb -bubhūṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria