Declension table of ?bubhūṣaka

Deva

MasculineSingularDualPlural
Nominativebubhūṣakaḥ bubhūṣakau bubhūṣakāḥ
Vocativebubhūṣaka bubhūṣakau bubhūṣakāḥ
Accusativebubhūṣakam bubhūṣakau bubhūṣakān
Instrumentalbubhūṣakeṇa bubhūṣakābhyām bubhūṣakaiḥ bubhūṣakebhiḥ
Dativebubhūṣakāya bubhūṣakābhyām bubhūṣakebhyaḥ
Ablativebubhūṣakāt bubhūṣakābhyām bubhūṣakebhyaḥ
Genitivebubhūṣakasya bubhūṣakayoḥ bubhūṣakāṇām
Locativebubhūṣake bubhūṣakayoḥ bubhūṣakeṣu

Compound bubhūṣaka -

Adverb -bubhūṣakam -bubhūṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria