Declension table of bubhukṣu

Deva

NeuterSingularDualPlural
Nominativebubhukṣu bubhukṣuṇī bubhukṣūṇi
Vocativebubhukṣu bubhukṣuṇī bubhukṣūṇi
Accusativebubhukṣu bubhukṣuṇī bubhukṣūṇi
Instrumentalbubhukṣuṇā bubhukṣubhyām bubhukṣubhiḥ
Dativebubhukṣuṇe bubhukṣubhyām bubhukṣubhyaḥ
Ablativebubhukṣuṇaḥ bubhukṣubhyām bubhukṣubhyaḥ
Genitivebubhukṣuṇaḥ bubhukṣuṇoḥ bubhukṣūṇām
Locativebubhukṣuṇi bubhukṣuṇoḥ bubhukṣuṣu

Compound bubhukṣu -

Adverb -bubhukṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria