Declension table of bubhukṣita

Deva

MasculineSingularDualPlural
Nominativebubhukṣitaḥ bubhukṣitau bubhukṣitāḥ
Vocativebubhukṣita bubhukṣitau bubhukṣitāḥ
Accusativebubhukṣitam bubhukṣitau bubhukṣitān
Instrumentalbubhukṣitena bubhukṣitābhyām bubhukṣitaiḥ bubhukṣitebhiḥ
Dativebubhukṣitāya bubhukṣitābhyām bubhukṣitebhyaḥ
Ablativebubhukṣitāt bubhukṣitābhyām bubhukṣitebhyaḥ
Genitivebubhukṣitasya bubhukṣitayoḥ bubhukṣitānām
Locativebubhukṣite bubhukṣitayoḥ bubhukṣiteṣu

Compound bubhukṣita -

Adverb -bubhukṣitam -bubhukṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria