Declension table of ?bubhukṣāpīḍitā

Deva

FeminineSingularDualPlural
Nominativebubhukṣāpīḍitā bubhukṣāpīḍite bubhukṣāpīḍitāḥ
Vocativebubhukṣāpīḍite bubhukṣāpīḍite bubhukṣāpīḍitāḥ
Accusativebubhukṣāpīḍitām bubhukṣāpīḍite bubhukṣāpīḍitāḥ
Instrumentalbubhukṣāpīḍitayā bubhukṣāpīḍitābhyām bubhukṣāpīḍitābhiḥ
Dativebubhukṣāpīḍitāyai bubhukṣāpīḍitābhyām bubhukṣāpīḍitābhyaḥ
Ablativebubhukṣāpīḍitāyāḥ bubhukṣāpīḍitābhyām bubhukṣāpīḍitābhyaḥ
Genitivebubhukṣāpīḍitāyāḥ bubhukṣāpīḍitayoḥ bubhukṣāpīḍitānām
Locativebubhukṣāpīḍitāyām bubhukṣāpīḍitayoḥ bubhukṣāpīḍitāsu

Adverb -bubhukṣāpīḍitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria