Declension table of ?bubhukṣāpīḍita

Deva

NeuterSingularDualPlural
Nominativebubhukṣāpīḍitam bubhukṣāpīḍite bubhukṣāpīḍitāni
Vocativebubhukṣāpīḍita bubhukṣāpīḍite bubhukṣāpīḍitāni
Accusativebubhukṣāpīḍitam bubhukṣāpīḍite bubhukṣāpīḍitāni
Instrumentalbubhukṣāpīḍitena bubhukṣāpīḍitābhyām bubhukṣāpīḍitaiḥ
Dativebubhukṣāpīḍitāya bubhukṣāpīḍitābhyām bubhukṣāpīḍitebhyaḥ
Ablativebubhukṣāpīḍitāt bubhukṣāpīḍitābhyām bubhukṣāpīḍitebhyaḥ
Genitivebubhukṣāpīḍitasya bubhukṣāpīḍitayoḥ bubhukṣāpīḍitānām
Locativebubhukṣāpīḍite bubhukṣāpīḍitayoḥ bubhukṣāpīḍiteṣu

Compound bubhukṣāpīḍita -

Adverb -bubhukṣāpīḍitam -bubhukṣāpīḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria