Declension table of ?bubhukṣāpanaya

Deva

MasculineSingularDualPlural
Nominativebubhukṣāpanayaḥ bubhukṣāpanayau bubhukṣāpanayāḥ
Vocativebubhukṣāpanaya bubhukṣāpanayau bubhukṣāpanayāḥ
Accusativebubhukṣāpanayam bubhukṣāpanayau bubhukṣāpanayān
Instrumentalbubhukṣāpanayena bubhukṣāpanayābhyām bubhukṣāpanayaiḥ bubhukṣāpanayebhiḥ
Dativebubhukṣāpanayāya bubhukṣāpanayābhyām bubhukṣāpanayebhyaḥ
Ablativebubhukṣāpanayāt bubhukṣāpanayābhyām bubhukṣāpanayebhyaḥ
Genitivebubhukṣāpanayasya bubhukṣāpanayayoḥ bubhukṣāpanayānām
Locativebubhukṣāpanaye bubhukṣāpanayayoḥ bubhukṣāpanayeṣu

Compound bubhukṣāpanaya -

Adverb -bubhukṣāpanayam -bubhukṣāpanayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria