Declension table of ?brahmopaniṣad

Deva

FeminineSingularDualPlural
Nominativebrahmopaniṣat brahmopaniṣadau brahmopaniṣadaḥ
Vocativebrahmopaniṣat brahmopaniṣadau brahmopaniṣadaḥ
Accusativebrahmopaniṣadam brahmopaniṣadau brahmopaniṣadaḥ
Instrumentalbrahmopaniṣadā brahmopaniṣadbhyām brahmopaniṣadbhiḥ
Dativebrahmopaniṣade brahmopaniṣadbhyām brahmopaniṣadbhyaḥ
Ablativebrahmopaniṣadaḥ brahmopaniṣadbhyām brahmopaniṣadbhyaḥ
Genitivebrahmopaniṣadaḥ brahmopaniṣadoḥ brahmopaniṣadām
Locativebrahmopaniṣadi brahmopaniṣadoḥ brahmopaniṣatsu

Compound brahmopaniṣat -

Adverb -brahmopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria