Declension table of ?brahmopadeśanetṛ

Deva

MasculineSingularDualPlural
Nominativebrahmopadeśanetā brahmopadeśanetārau brahmopadeśanetāraḥ
Vocativebrahmopadeśanetaḥ brahmopadeśanetārau brahmopadeśanetāraḥ
Accusativebrahmopadeśanetāram brahmopadeśanetārau brahmopadeśanetṝn
Instrumentalbrahmopadeśanetrā brahmopadeśanetṛbhyām brahmopadeśanetṛbhiḥ
Dativebrahmopadeśanetre brahmopadeśanetṛbhyām brahmopadeśanetṛbhyaḥ
Ablativebrahmopadeśanetuḥ brahmopadeśanetṛbhyām brahmopadeśanetṛbhyaḥ
Genitivebrahmopadeśanetuḥ brahmopadeśanetroḥ brahmopadeśanetṝṇām
Locativebrahmopadeśanetari brahmopadeśanetroḥ brahmopadeśanetṛṣu

Compound brahmopadeśanetṛ -

Adverb -brahmopadeśanetṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria