Declension table of ?brahmopadeśa

Deva

MasculineSingularDualPlural
Nominativebrahmopadeśaḥ brahmopadeśau brahmopadeśāḥ
Vocativebrahmopadeśa brahmopadeśau brahmopadeśāḥ
Accusativebrahmopadeśam brahmopadeśau brahmopadeśān
Instrumentalbrahmopadeśena brahmopadeśābhyām brahmopadeśaiḥ brahmopadeśebhiḥ
Dativebrahmopadeśāya brahmopadeśābhyām brahmopadeśebhyaḥ
Ablativebrahmopadeśāt brahmopadeśābhyām brahmopadeśebhyaḥ
Genitivebrahmopadeśasya brahmopadeśayoḥ brahmopadeśānām
Locativebrahmopadeśe brahmopadeśayoḥ brahmopadeśeṣu

Compound brahmopadeśa -

Adverb -brahmopadeśam -brahmopadeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria