Declension table of ?brahmojjhatva

Deva

NeuterSingularDualPlural
Nominativebrahmojjhatvam brahmojjhatve brahmojjhatvāni
Vocativebrahmojjhatva brahmojjhatve brahmojjhatvāni
Accusativebrahmojjhatvam brahmojjhatve brahmojjhatvāni
Instrumentalbrahmojjhatvena brahmojjhatvābhyām brahmojjhatvaiḥ
Dativebrahmojjhatvāya brahmojjhatvābhyām brahmojjhatvebhyaḥ
Ablativebrahmojjhatvāt brahmojjhatvābhyām brahmojjhatvebhyaḥ
Genitivebrahmojjhatvasya brahmojjhatvayoḥ brahmojjhatvānām
Locativebrahmojjhatve brahmojjhatvayoḥ brahmojjhatveṣu

Compound brahmojjhatva -

Adverb -brahmojjhatvam -brahmojjhatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria