Declension table of ?brahmojjha

Deva

MasculineSingularDualPlural
Nominativebrahmojjhaḥ brahmojjhau brahmojjhāḥ
Vocativebrahmojjha brahmojjhau brahmojjhāḥ
Accusativebrahmojjham brahmojjhau brahmojjhān
Instrumentalbrahmojjhena brahmojjhābhyām brahmojjhaiḥ brahmojjhebhiḥ
Dativebrahmojjhāya brahmojjhābhyām brahmojjhebhyaḥ
Ablativebrahmojjhāt brahmojjhābhyām brahmojjhebhyaḥ
Genitivebrahmojjhasya brahmojjhayoḥ brahmojjhānām
Locativebrahmojjhe brahmojjhayoḥ brahmojjheṣu

Compound brahmojjha -

Adverb -brahmojjham -brahmojjhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria