Declension table of ?brahmodatīrtha

Deva

NeuterSingularDualPlural
Nominativebrahmodatīrtham brahmodatīrthe brahmodatīrthāni
Vocativebrahmodatīrtha brahmodatīrthe brahmodatīrthāni
Accusativebrahmodatīrtham brahmodatīrthe brahmodatīrthāni
Instrumentalbrahmodatīrthena brahmodatīrthābhyām brahmodatīrthaiḥ
Dativebrahmodatīrthāya brahmodatīrthābhyām brahmodatīrthebhyaḥ
Ablativebrahmodatīrthāt brahmodatīrthābhyām brahmodatīrthebhyaḥ
Genitivebrahmodatīrthasya brahmodatīrthayoḥ brahmodatīrthānām
Locativebrahmodatīrthe brahmodatīrthayoḥ brahmodatīrtheṣu

Compound brahmodatīrtha -

Adverb -brahmodatīrtham -brahmodatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria