Declension table of ?brahmībhūta

Deva

MasculineSingularDualPlural
Nominativebrahmībhūtaḥ brahmībhūtau brahmībhūtāḥ
Vocativebrahmībhūta brahmībhūtau brahmībhūtāḥ
Accusativebrahmībhūtam brahmībhūtau brahmībhūtān
Instrumentalbrahmībhūtena brahmībhūtābhyām brahmībhūtaiḥ brahmībhūtebhiḥ
Dativebrahmībhūtāya brahmībhūtābhyām brahmībhūtebhyaḥ
Ablativebrahmībhūtāt brahmībhūtābhyām brahmībhūtebhyaḥ
Genitivebrahmībhūtasya brahmībhūtayoḥ brahmībhūtānām
Locativebrahmībhūte brahmībhūtayoḥ brahmībhūteṣu

Compound brahmībhūta -

Adverb -brahmībhūtam -brahmībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria