Declension table of ?brahmeśvaratīrtha

Deva

NeuterSingularDualPlural
Nominativebrahmeśvaratīrtham brahmeśvaratīrthe brahmeśvaratīrthāni
Vocativebrahmeśvaratīrtha brahmeśvaratīrthe brahmeśvaratīrthāni
Accusativebrahmeśvaratīrtham brahmeśvaratīrthe brahmeśvaratīrthāni
Instrumentalbrahmeśvaratīrthena brahmeśvaratīrthābhyām brahmeśvaratīrthaiḥ
Dativebrahmeśvaratīrthāya brahmeśvaratīrthābhyām brahmeśvaratīrthebhyaḥ
Ablativebrahmeśvaratīrthāt brahmeśvaratīrthābhyām brahmeśvaratīrthebhyaḥ
Genitivebrahmeśvaratīrthasya brahmeśvaratīrthayoḥ brahmeśvaratīrthānām
Locativebrahmeśvaratīrthe brahmeśvaratīrthayoḥ brahmeśvaratīrtheṣu

Compound brahmeśvaratīrtha -

Adverb -brahmeśvaratīrtham -brahmeśvaratīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria