Declension table of ?brahmeśavaiṣṇavā

Deva

FeminineSingularDualPlural
Nominativebrahmeśavaiṣṇavā brahmeśavaiṣṇave brahmeśavaiṣṇavāḥ
Vocativebrahmeśavaiṣṇave brahmeśavaiṣṇave brahmeśavaiṣṇavāḥ
Accusativebrahmeśavaiṣṇavām brahmeśavaiṣṇave brahmeśavaiṣṇavāḥ
Instrumentalbrahmeśavaiṣṇavayā brahmeśavaiṣṇavābhyām brahmeśavaiṣṇavābhiḥ
Dativebrahmeśavaiṣṇavāyai brahmeśavaiṣṇavābhyām brahmeśavaiṣṇavābhyaḥ
Ablativebrahmeśavaiṣṇavāyāḥ brahmeśavaiṣṇavābhyām brahmeśavaiṣṇavābhyaḥ
Genitivebrahmeśavaiṣṇavāyāḥ brahmeśavaiṣṇavayoḥ brahmeśavaiṣṇavānām
Locativebrahmeśavaiṣṇavāyām brahmeśavaiṣṇavayoḥ brahmeśavaiṣṇavāsu

Adverb -brahmeśavaiṣṇavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria