Declension table of ?brahmaśumbhitā

Deva

FeminineSingularDualPlural
Nominativebrahmaśumbhitā brahmaśumbhite brahmaśumbhitāḥ
Vocativebrahmaśumbhite brahmaśumbhite brahmaśumbhitāḥ
Accusativebrahmaśumbhitām brahmaśumbhite brahmaśumbhitāḥ
Instrumentalbrahmaśumbhitayā brahmaśumbhitābhyām brahmaśumbhitābhiḥ
Dativebrahmaśumbhitāyai brahmaśumbhitābhyām brahmaśumbhitābhyaḥ
Ablativebrahmaśumbhitāyāḥ brahmaśumbhitābhyām brahmaśumbhitābhyaḥ
Genitivebrahmaśumbhitāyāḥ brahmaśumbhitayoḥ brahmaśumbhitānām
Locativebrahmaśumbhitāyām brahmaśumbhitayoḥ brahmaśumbhitāsu

Adverb -brahmaśumbhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria