Declension table of ?brahmaśumbhita

Deva

NeuterSingularDualPlural
Nominativebrahmaśumbhitam brahmaśumbhite brahmaśumbhitāni
Vocativebrahmaśumbhita brahmaśumbhite brahmaśumbhitāni
Accusativebrahmaśumbhitam brahmaśumbhite brahmaśumbhitāni
Instrumentalbrahmaśumbhitena brahmaśumbhitābhyām brahmaśumbhitaiḥ
Dativebrahmaśumbhitāya brahmaśumbhitābhyām brahmaśumbhitebhyaḥ
Ablativebrahmaśumbhitāt brahmaśumbhitābhyām brahmaśumbhitebhyaḥ
Genitivebrahmaśumbhitasya brahmaśumbhitayoḥ brahmaśumbhitānām
Locativebrahmaśumbhite brahmaśumbhitayoḥ brahmaśumbhiteṣu

Compound brahmaśumbhita -

Adverb -brahmaśumbhitam -brahmaśumbhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria