Declension table of ?brahmaśumbhita

Deva

MasculineSingularDualPlural
Nominativebrahmaśumbhitaḥ brahmaśumbhitau brahmaśumbhitāḥ
Vocativebrahmaśumbhita brahmaśumbhitau brahmaśumbhitāḥ
Accusativebrahmaśumbhitam brahmaśumbhitau brahmaśumbhitān
Instrumentalbrahmaśumbhitena brahmaśumbhitābhyām brahmaśumbhitaiḥ brahmaśumbhitebhiḥ
Dativebrahmaśumbhitāya brahmaśumbhitābhyām brahmaśumbhitebhyaḥ
Ablativebrahmaśumbhitāt brahmaśumbhitābhyām brahmaśumbhitebhyaḥ
Genitivebrahmaśumbhitasya brahmaśumbhitayoḥ brahmaśumbhitānām
Locativebrahmaśumbhite brahmaśumbhitayoḥ brahmaśumbhiteṣu

Compound brahmaśumbhita -

Adverb -brahmaśumbhitam -brahmaśumbhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria