Declension table of ?brahmaśiraḥkhaṇḍana

Deva

NeuterSingularDualPlural
Nominativebrahmaśiraḥkhaṇḍanam brahmaśiraḥkhaṇḍane brahmaśiraḥkhaṇḍanāni
Vocativebrahmaśiraḥkhaṇḍana brahmaśiraḥkhaṇḍane brahmaśiraḥkhaṇḍanāni
Accusativebrahmaśiraḥkhaṇḍanam brahmaśiraḥkhaṇḍane brahmaśiraḥkhaṇḍanāni
Instrumentalbrahmaśiraḥkhaṇḍanena brahmaśiraḥkhaṇḍanābhyām brahmaśiraḥkhaṇḍanaiḥ
Dativebrahmaśiraḥkhaṇḍanāya brahmaśiraḥkhaṇḍanābhyām brahmaśiraḥkhaṇḍanebhyaḥ
Ablativebrahmaśiraḥkhaṇḍanāt brahmaśiraḥkhaṇḍanābhyām brahmaśiraḥkhaṇḍanebhyaḥ
Genitivebrahmaśiraḥkhaṇḍanasya brahmaśiraḥkhaṇḍanayoḥ brahmaśiraḥkhaṇḍanānām
Locativebrahmaśiraḥkhaṇḍane brahmaśiraḥkhaṇḍanayoḥ brahmaśiraḥkhaṇḍaneṣu

Compound brahmaśiraḥkhaṇḍana -

Adverb -brahmaśiraḥkhaṇḍanam -brahmaśiraḥkhaṇḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria