Declension table of ?brahmaśāsana

Deva

NeuterSingularDualPlural
Nominativebrahmaśāsanam brahmaśāsane brahmaśāsanāni
Vocativebrahmaśāsana brahmaśāsane brahmaśāsanāni
Accusativebrahmaśāsanam brahmaśāsane brahmaśāsanāni
Instrumentalbrahmaśāsanena brahmaśāsanābhyām brahmaśāsanaiḥ
Dativebrahmaśāsanāya brahmaśāsanābhyām brahmaśāsanebhyaḥ
Ablativebrahmaśāsanāt brahmaśāsanābhyām brahmaśāsanebhyaḥ
Genitivebrahmaśāsanasya brahmaśāsanayoḥ brahmaśāsanānām
Locativebrahmaśāsane brahmaśāsanayoḥ brahmaśāsaneṣu

Compound brahmaśāsana -

Adverb -brahmaśāsanam -brahmaśāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria