Declension table of ?brahmayajñādividhi

Deva

MasculineSingularDualPlural
Nominativebrahmayajñādividhiḥ brahmayajñādividhī brahmayajñādividhayaḥ
Vocativebrahmayajñādividhe brahmayajñādividhī brahmayajñādividhayaḥ
Accusativebrahmayajñādividhim brahmayajñādividhī brahmayajñādividhīn
Instrumentalbrahmayajñādividhinā brahmayajñādividhibhyām brahmayajñādividhibhiḥ
Dativebrahmayajñādividhaye brahmayajñādividhibhyām brahmayajñādividhibhyaḥ
Ablativebrahmayajñādividheḥ brahmayajñādividhibhyām brahmayajñādividhibhyaḥ
Genitivebrahmayajñādividheḥ brahmayajñādividhyoḥ brahmayajñādividhīnām
Locativebrahmayajñādividhau brahmayajñādividhyoḥ brahmayajñādividhiṣu

Compound brahmayajñādividhi -

Adverb -brahmayajñādividhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria