Declension table of brahmayajña

Deva

MasculineSingularDualPlural
Nominativebrahmayajñaḥ brahmayajñau brahmayajñāḥ
Vocativebrahmayajña brahmayajñau brahmayajñāḥ
Accusativebrahmayajñam brahmayajñau brahmayajñān
Instrumentalbrahmayajñena brahmayajñābhyām brahmayajñaiḥ brahmayajñebhiḥ
Dativebrahmayajñāya brahmayajñābhyām brahmayajñebhyaḥ
Ablativebrahmayajñāt brahmayajñābhyām brahmayajñebhyaḥ
Genitivebrahmayajñasya brahmayajñayoḥ brahmayajñānām
Locativebrahmayajñe brahmayajñayoḥ brahmayajñeṣu

Compound brahmayajña -

Adverb -brahmayajñam -brahmayajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria