Declension table of ?brahmayātu

Deva

MasculineSingularDualPlural
Nominativebrahmayātuḥ brahmayātū brahmayātavaḥ
Vocativebrahmayāto brahmayātū brahmayātavaḥ
Accusativebrahmayātum brahmayātū brahmayātūn
Instrumentalbrahmayātunā brahmayātubhyām brahmayātubhiḥ
Dativebrahmayātave brahmayātubhyām brahmayātubhyaḥ
Ablativebrahmayātoḥ brahmayātubhyām brahmayātubhyaḥ
Genitivebrahmayātoḥ brahmayātvoḥ brahmayātūnām
Locativebrahmayātau brahmayātvoḥ brahmayātuṣu

Compound brahmayātu -

Adverb -brahmayātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria