Declension table of ?brahmayāga

Deva

MasculineSingularDualPlural
Nominativebrahmayāgaḥ brahmayāgau brahmayāgāḥ
Vocativebrahmayāga brahmayāgau brahmayāgāḥ
Accusativebrahmayāgam brahmayāgau brahmayāgān
Instrumentalbrahmayāgeṇa brahmayāgābhyām brahmayāgaiḥ brahmayāgebhiḥ
Dativebrahmayāgāya brahmayāgābhyām brahmayāgebhyaḥ
Ablativebrahmayāgāt brahmayāgābhyām brahmayāgebhyaḥ
Genitivebrahmayāgasya brahmayāgayoḥ brahmayāgāṇām
Locativebrahmayāge brahmayāgayoḥ brahmayāgeṣu

Compound brahmayāga -

Adverb -brahmayāgam -brahmayāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria