Declension table of ?brahmayaṣṭi

Deva

FeminineSingularDualPlural
Nominativebrahmayaṣṭiḥ brahmayaṣṭī brahmayaṣṭayaḥ
Vocativebrahmayaṣṭe brahmayaṣṭī brahmayaṣṭayaḥ
Accusativebrahmayaṣṭim brahmayaṣṭī brahmayaṣṭīḥ
Instrumentalbrahmayaṣṭyā brahmayaṣṭibhyām brahmayaṣṭibhiḥ
Dativebrahmayaṣṭyai brahmayaṣṭaye brahmayaṣṭibhyām brahmayaṣṭibhyaḥ
Ablativebrahmayaṣṭyāḥ brahmayaṣṭeḥ brahmayaṣṭibhyām brahmayaṣṭibhyaḥ
Genitivebrahmayaṣṭyāḥ brahmayaṣṭeḥ brahmayaṣṭyoḥ brahmayaṣṭīnām
Locativebrahmayaṣṭyām brahmayaṣṭau brahmayaṣṭyoḥ brahmayaṣṭiṣu

Compound brahmayaṣṭi -

Adverb -brahmayaṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria