Declension table of ?brahmavivardhanā

Deva

FeminineSingularDualPlural
Nominativebrahmavivardhanā brahmavivardhane brahmavivardhanāḥ
Vocativebrahmavivardhane brahmavivardhane brahmavivardhanāḥ
Accusativebrahmavivardhanām brahmavivardhane brahmavivardhanāḥ
Instrumentalbrahmavivardhanayā brahmavivardhanābhyām brahmavivardhanābhiḥ
Dativebrahmavivardhanāyai brahmavivardhanābhyām brahmavivardhanābhyaḥ
Ablativebrahmavivardhanāyāḥ brahmavivardhanābhyām brahmavivardhanābhyaḥ
Genitivebrahmavivardhanāyāḥ brahmavivardhanayoḥ brahmavivardhanānām
Locativebrahmavivardhanāyām brahmavivardhanayoḥ brahmavivardhanāsu

Adverb -brahmavivardhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria