Declension table of ?brahmavivardhana

Deva

NeuterSingularDualPlural
Nominativebrahmavivardhanam brahmavivardhane brahmavivardhanāni
Vocativebrahmavivardhana brahmavivardhane brahmavivardhanāni
Accusativebrahmavivardhanam brahmavivardhane brahmavivardhanāni
Instrumentalbrahmavivardhanena brahmavivardhanābhyām brahmavivardhanaiḥ
Dativebrahmavivardhanāya brahmavivardhanābhyām brahmavivardhanebhyaḥ
Ablativebrahmavivardhanāt brahmavivardhanābhyām brahmavivardhanebhyaḥ
Genitivebrahmavivardhanasya brahmavivardhanayoḥ brahmavivardhanānām
Locativebrahmavivardhane brahmavivardhanayoḥ brahmavivardhaneṣu

Compound brahmavivardhana -

Adverb -brahmavivardhanam -brahmavivardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria