Declension table of brahmavihāra

Deva

MasculineSingularDualPlural
Nominativebrahmavihāraḥ brahmavihārau brahmavihārāḥ
Vocativebrahmavihāra brahmavihārau brahmavihārāḥ
Accusativebrahmavihāram brahmavihārau brahmavihārān
Instrumentalbrahmavihāreṇa brahmavihārābhyām brahmavihāraiḥ brahmavihārebhiḥ
Dativebrahmavihārāya brahmavihārābhyām brahmavihārebhyaḥ
Ablativebrahmavihārāt brahmavihārābhyām brahmavihārebhyaḥ
Genitivebrahmavihārasya brahmavihārayoḥ brahmavihārāṇām
Locativebrahmavihāre brahmavihārayoḥ brahmavihāreṣu

Compound brahmavihāra -

Adverb -brahmavihāram -brahmavihārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria