Declension table of ?brahmavidyāvilāsa

Deva

MasculineSingularDualPlural
Nominativebrahmavidyāvilāsaḥ brahmavidyāvilāsau brahmavidyāvilāsāḥ
Vocativebrahmavidyāvilāsa brahmavidyāvilāsau brahmavidyāvilāsāḥ
Accusativebrahmavidyāvilāsam brahmavidyāvilāsau brahmavidyāvilāsān
Instrumentalbrahmavidyāvilāsena brahmavidyāvilāsābhyām brahmavidyāvilāsaiḥ brahmavidyāvilāsebhiḥ
Dativebrahmavidyāvilāsāya brahmavidyāvilāsābhyām brahmavidyāvilāsebhyaḥ
Ablativebrahmavidyāvilāsāt brahmavidyāvilāsābhyām brahmavidyāvilāsebhyaḥ
Genitivebrahmavidyāvilāsasya brahmavidyāvilāsayoḥ brahmavidyāvilāsānām
Locativebrahmavidyāvilāse brahmavidyāvilāsayoḥ brahmavidyāvilāseṣu

Compound brahmavidyāvilāsa -

Adverb -brahmavidyāvilāsam -brahmavidyāvilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria