Declension table of ?brahmavidyāvijaya

Deva

MasculineSingularDualPlural
Nominativebrahmavidyāvijayaḥ brahmavidyāvijayau brahmavidyāvijayāḥ
Vocativebrahmavidyāvijaya brahmavidyāvijayau brahmavidyāvijayāḥ
Accusativebrahmavidyāvijayam brahmavidyāvijayau brahmavidyāvijayān
Instrumentalbrahmavidyāvijayena brahmavidyāvijayābhyām brahmavidyāvijayaiḥ brahmavidyāvijayebhiḥ
Dativebrahmavidyāvijayāya brahmavidyāvijayābhyām brahmavidyāvijayebhyaḥ
Ablativebrahmavidyāvijayāt brahmavidyāvijayābhyām brahmavidyāvijayebhyaḥ
Genitivebrahmavidyāvijayasya brahmavidyāvijayayoḥ brahmavidyāvijayānām
Locativebrahmavidyāvijaye brahmavidyāvijayayoḥ brahmavidyāvijayeṣu

Compound brahmavidyāvijaya -

Adverb -brahmavidyāvijayam -brahmavidyāvijayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria