Declension table of ?brahmavidyāpaddhati

Deva

FeminineSingularDualPlural
Nominativebrahmavidyāpaddhatiḥ brahmavidyāpaddhatī brahmavidyāpaddhatayaḥ
Vocativebrahmavidyāpaddhate brahmavidyāpaddhatī brahmavidyāpaddhatayaḥ
Accusativebrahmavidyāpaddhatim brahmavidyāpaddhatī brahmavidyāpaddhatīḥ
Instrumentalbrahmavidyāpaddhatyā brahmavidyāpaddhatibhyām brahmavidyāpaddhatibhiḥ
Dativebrahmavidyāpaddhatyai brahmavidyāpaddhataye brahmavidyāpaddhatibhyām brahmavidyāpaddhatibhyaḥ
Ablativebrahmavidyāpaddhatyāḥ brahmavidyāpaddhateḥ brahmavidyāpaddhatibhyām brahmavidyāpaddhatibhyaḥ
Genitivebrahmavidyāpaddhatyāḥ brahmavidyāpaddhateḥ brahmavidyāpaddhatyoḥ brahmavidyāpaddhatīnām
Locativebrahmavidyāpaddhatyām brahmavidyāpaddhatau brahmavidyāpaddhatyoḥ brahmavidyāpaddhatiṣu

Compound brahmavidyāpaddhati -

Adverb -brahmavidyāpaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria