Declension table of ?brahmavidyāmahodadhi

Deva

MasculineSingularDualPlural
Nominativebrahmavidyāmahodadhiḥ brahmavidyāmahodadhī brahmavidyāmahodadhayaḥ
Vocativebrahmavidyāmahodadhe brahmavidyāmahodadhī brahmavidyāmahodadhayaḥ
Accusativebrahmavidyāmahodadhim brahmavidyāmahodadhī brahmavidyāmahodadhīn
Instrumentalbrahmavidyāmahodadhinā brahmavidyāmahodadhibhyām brahmavidyāmahodadhibhiḥ
Dativebrahmavidyāmahodadhaye brahmavidyāmahodadhibhyām brahmavidyāmahodadhibhyaḥ
Ablativebrahmavidyāmahodadheḥ brahmavidyāmahodadhibhyām brahmavidyāmahodadhibhyaḥ
Genitivebrahmavidyāmahodadheḥ brahmavidyāmahodadhyoḥ brahmavidyāmahodadhīnām
Locativebrahmavidyāmahodadhau brahmavidyāmahodadhyoḥ brahmavidyāmahodadhiṣu

Compound brahmavidyāmahodadhi -

Adverb -brahmavidyāmahodadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria