Declension table of ?brahmavidyābhāraṇa

Deva

NeuterSingularDualPlural
Nominativebrahmavidyābhāraṇam brahmavidyābhāraṇe brahmavidyābhāraṇāni
Vocativebrahmavidyābhāraṇa brahmavidyābhāraṇe brahmavidyābhāraṇāni
Accusativebrahmavidyābhāraṇam brahmavidyābhāraṇe brahmavidyābhāraṇāni
Instrumentalbrahmavidyābhāraṇena brahmavidyābhāraṇābhyām brahmavidyābhāraṇaiḥ
Dativebrahmavidyābhāraṇāya brahmavidyābhāraṇābhyām brahmavidyābhāraṇebhyaḥ
Ablativebrahmavidyābhāraṇāt brahmavidyābhāraṇābhyām brahmavidyābhāraṇebhyaḥ
Genitivebrahmavidyābhāraṇasya brahmavidyābhāraṇayoḥ brahmavidyābhāraṇānām
Locativebrahmavidyābhāraṇe brahmavidyābhāraṇayoḥ brahmavidyābhāraṇeṣu

Compound brahmavidyābhāraṇa -

Adverb -brahmavidyābhāraṇam -brahmavidyābhāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria