Declension table of ?brahmavidviṣ

Deva

NeuterSingularDualPlural
Nominativebrahmavidviṭ brahmavidviṣī brahmavidviṃṣi
Vocativebrahmavidviṭ brahmavidviṣī brahmavidviṃṣi
Accusativebrahmavidviṭ brahmavidviṣī brahmavidviṃṣi
Instrumentalbrahmavidviṣā brahmavidviḍbhyām brahmavidviḍbhiḥ
Dativebrahmavidviṣe brahmavidviḍbhyām brahmavidviḍbhyaḥ
Ablativebrahmavidviṣaḥ brahmavidviḍbhyām brahmavidviḍbhyaḥ
Genitivebrahmavidviṣaḥ brahmavidviṣoḥ brahmavidviṣām
Locativebrahmavidviṣi brahmavidviṣoḥ brahmavidviṭsu

Compound brahmavidviṭ -

Adverb -brahmavidviṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria