Declension table of ?brahmavidvas

Deva

NeuterSingularDualPlural
Nominativebrahmavidvat brahmaviduṣī brahmavidvāṃsi
Vocativebrahmavidvat brahmaviduṣī brahmavidvāṃsi
Accusativebrahmavidvat brahmaviduṣī brahmavidvāṃsi
Instrumentalbrahmaviduṣā brahmavidvadbhyām brahmavidvadbhiḥ
Dativebrahmaviduṣe brahmavidvadbhyām brahmavidvadbhyaḥ
Ablativebrahmaviduṣaḥ brahmavidvadbhyām brahmavidvadbhyaḥ
Genitivebrahmaviduṣaḥ brahmaviduṣoḥ brahmaviduṣām
Locativebrahmaviduṣi brahmaviduṣoḥ brahmavidvatsu

Compound brahmavidvat -

Adverb -brahmavidvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria