Declension table of ?brahmavidāśīrvādapaddhati

Deva

FeminineSingularDualPlural
Nominativebrahmavidāśīrvādapaddhatiḥ brahmavidāśīrvādapaddhatī brahmavidāśīrvādapaddhatayaḥ
Vocativebrahmavidāśīrvādapaddhate brahmavidāśīrvādapaddhatī brahmavidāśīrvādapaddhatayaḥ
Accusativebrahmavidāśīrvādapaddhatim brahmavidāśīrvādapaddhatī brahmavidāśīrvādapaddhatīḥ
Instrumentalbrahmavidāśīrvādapaddhatyā brahmavidāśīrvādapaddhatibhyām brahmavidāśīrvādapaddhatibhiḥ
Dativebrahmavidāśīrvādapaddhatyai brahmavidāśīrvādapaddhataye brahmavidāśīrvādapaddhatibhyām brahmavidāśīrvādapaddhatibhyaḥ
Ablativebrahmavidāśīrvādapaddhatyāḥ brahmavidāśīrvādapaddhateḥ brahmavidāśīrvādapaddhatibhyām brahmavidāśīrvādapaddhatibhyaḥ
Genitivebrahmavidāśīrvādapaddhatyāḥ brahmavidāśīrvādapaddhateḥ brahmavidāśīrvādapaddhatyoḥ brahmavidāśīrvādapaddhatīnām
Locativebrahmavidāśīrvādapaddhatyām brahmavidāśīrvādapaddhatau brahmavidāśīrvādapaddhatyoḥ brahmavidāśīrvādapaddhatiṣu

Compound brahmavidāśīrvādapaddhati -

Adverb -brahmavidāśīrvādapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria