Declension table of ?brahmaviṣṇumaheśvaradāna

Deva

NeuterSingularDualPlural
Nominativebrahmaviṣṇumaheśvaradānam brahmaviṣṇumaheśvaradāne brahmaviṣṇumaheśvaradānāni
Vocativebrahmaviṣṇumaheśvaradāna brahmaviṣṇumaheśvaradāne brahmaviṣṇumaheśvaradānāni
Accusativebrahmaviṣṇumaheśvaradānam brahmaviṣṇumaheśvaradāne brahmaviṣṇumaheśvaradānāni
Instrumentalbrahmaviṣṇumaheśvaradānena brahmaviṣṇumaheśvaradānābhyām brahmaviṣṇumaheśvaradānaiḥ
Dativebrahmaviṣṇumaheśvaradānāya brahmaviṣṇumaheśvaradānābhyām brahmaviṣṇumaheśvaradānebhyaḥ
Ablativebrahmaviṣṇumaheśvaradānāt brahmaviṣṇumaheśvaradānābhyām brahmaviṣṇumaheśvaradānebhyaḥ
Genitivebrahmaviṣṇumaheśvaradānasya brahmaviṣṇumaheśvaradānayoḥ brahmaviṣṇumaheśvaradānānām
Locativebrahmaviṣṇumaheśvaradāne brahmaviṣṇumaheśvaradānayoḥ brahmaviṣṇumaheśvaradāneṣu

Compound brahmaviṣṇumaheśvaradāna -

Adverb -brahmaviṣṇumaheśvaradānam -brahmaviṣṇumaheśvaradānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria