Declension table of ?brahmavedamaya

Deva

NeuterSingularDualPlural
Nominativebrahmavedamayam brahmavedamaye brahmavedamayāni
Vocativebrahmavedamaya brahmavedamaye brahmavedamayāni
Accusativebrahmavedamayam brahmavedamaye brahmavedamayāni
Instrumentalbrahmavedamayena brahmavedamayābhyām brahmavedamayaiḥ
Dativebrahmavedamayāya brahmavedamayābhyām brahmavedamayebhyaḥ
Ablativebrahmavedamayāt brahmavedamayābhyām brahmavedamayebhyaḥ
Genitivebrahmavedamayasya brahmavedamayayoḥ brahmavedamayānām
Locativebrahmavedamaye brahmavedamayayoḥ brahmavedamayeṣu

Compound brahmavedamaya -

Adverb -brahmavedamayam -brahmavedamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria