Declension table of ?brahmavedamaya

Deva

MasculineSingularDualPlural
Nominativebrahmavedamayaḥ brahmavedamayau brahmavedamayāḥ
Vocativebrahmavedamaya brahmavedamayau brahmavedamayāḥ
Accusativebrahmavedamayam brahmavedamayau brahmavedamayān
Instrumentalbrahmavedamayena brahmavedamayābhyām brahmavedamayaiḥ brahmavedamayebhiḥ
Dativebrahmavedamayāya brahmavedamayābhyām brahmavedamayebhyaḥ
Ablativebrahmavedamayāt brahmavedamayābhyām brahmavedamayebhyaḥ
Genitivebrahmavedamayasya brahmavedamayayoḥ brahmavedamayānām
Locativebrahmavedamaye brahmavedamayayoḥ brahmavedamayeṣu

Compound brahmavedamaya -

Adverb -brahmavedamayam -brahmavedamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria