Declension table of ?brahmaveda

Deva

MasculineSingularDualPlural
Nominativebrahmavedaḥ brahmavedau brahmavedāḥ
Vocativebrahmaveda brahmavedau brahmavedāḥ
Accusativebrahmavedam brahmavedau brahmavedān
Instrumentalbrahmavedena brahmavedābhyām brahmavedaiḥ brahmavedebhiḥ
Dativebrahmavedāya brahmavedābhyām brahmavedebhyaḥ
Ablativebrahmavedāt brahmavedābhyām brahmavedebhyaḥ
Genitivebrahmavedasya brahmavedayoḥ brahmavedānām
Locativebrahmavede brahmavedayoḥ brahmavedeṣu

Compound brahmaveda -

Adverb -brahmavedam -brahmavedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria