Declension table of ?brahmavarta

Deva

MasculineSingularDualPlural
Nominativebrahmavartaḥ brahmavartau brahmavartāḥ
Vocativebrahmavarta brahmavartau brahmavartāḥ
Accusativebrahmavartam brahmavartau brahmavartān
Instrumentalbrahmavartena brahmavartābhyām brahmavartaiḥ brahmavartebhiḥ
Dativebrahmavartāya brahmavartābhyām brahmavartebhyaḥ
Ablativebrahmavartāt brahmavartābhyām brahmavartebhyaḥ
Genitivebrahmavartasya brahmavartayoḥ brahmavartānām
Locativebrahmavarte brahmavartayoḥ brahmavarteṣu

Compound brahmavarta -

Adverb -brahmavartam -brahmavartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria