Declension table of ?brahmavarman

Deva

NeuterSingularDualPlural
Nominativebrahmavarma brahmavarmaṇī brahmavarmāṇi
Vocativebrahmavarman brahmavarma brahmavarmaṇī brahmavarmāṇi
Accusativebrahmavarma brahmavarmaṇī brahmavarmāṇi
Instrumentalbrahmavarmaṇā brahmavarmabhyām brahmavarmabhiḥ
Dativebrahmavarmaṇe brahmavarmabhyām brahmavarmabhyaḥ
Ablativebrahmavarmaṇaḥ brahmavarmabhyām brahmavarmabhyaḥ
Genitivebrahmavarmaṇaḥ brahmavarmaṇoḥ brahmavarmaṇām
Locativebrahmavarmaṇi brahmavarmaṇoḥ brahmavarmasu

Compound brahmavarma -

Adverb -brahmavarma -brahmavarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria