Declension table of ?brahmavarcasakāma

Deva

NeuterSingularDualPlural
Nominativebrahmavarcasakāmam brahmavarcasakāme brahmavarcasakāmāni
Vocativebrahmavarcasakāma brahmavarcasakāme brahmavarcasakāmāni
Accusativebrahmavarcasakāmam brahmavarcasakāme brahmavarcasakāmāni
Instrumentalbrahmavarcasakāmena brahmavarcasakāmābhyām brahmavarcasakāmaiḥ
Dativebrahmavarcasakāmāya brahmavarcasakāmābhyām brahmavarcasakāmebhyaḥ
Ablativebrahmavarcasakāmāt brahmavarcasakāmābhyām brahmavarcasakāmebhyaḥ
Genitivebrahmavarcasakāmasya brahmavarcasakāmayoḥ brahmavarcasakāmānām
Locativebrahmavarcasakāme brahmavarcasakāmayoḥ brahmavarcasakāmeṣu

Compound brahmavarcasakāma -

Adverb -brahmavarcasakāmam -brahmavarcasakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria