Declension table of ?brahmavaraṇa

Deva

NeuterSingularDualPlural
Nominativebrahmavaraṇam brahmavaraṇe brahmavaraṇāni
Vocativebrahmavaraṇa brahmavaraṇe brahmavaraṇāni
Accusativebrahmavaraṇam brahmavaraṇe brahmavaraṇāni
Instrumentalbrahmavaraṇena brahmavaraṇābhyām brahmavaraṇaiḥ
Dativebrahmavaraṇāya brahmavaraṇābhyām brahmavaraṇebhyaḥ
Ablativebrahmavaraṇāt brahmavaraṇābhyām brahmavaraṇebhyaḥ
Genitivebrahmavaraṇasya brahmavaraṇayoḥ brahmavaraṇānām
Locativebrahmavaraṇe brahmavaraṇayoḥ brahmavaraṇeṣu

Compound brahmavaraṇa -

Adverb -brahmavaraṇam -brahmavaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria