Declension table of ?brahmavaivartarahasya

Deva

NeuterSingularDualPlural
Nominativebrahmavaivartarahasyam brahmavaivartarahasye brahmavaivartarahasyāni
Vocativebrahmavaivartarahasya brahmavaivartarahasye brahmavaivartarahasyāni
Accusativebrahmavaivartarahasyam brahmavaivartarahasye brahmavaivartarahasyāni
Instrumentalbrahmavaivartarahasyena brahmavaivartarahasyābhyām brahmavaivartarahasyaiḥ
Dativebrahmavaivartarahasyāya brahmavaivartarahasyābhyām brahmavaivartarahasyebhyaḥ
Ablativebrahmavaivartarahasyāt brahmavaivartarahasyābhyām brahmavaivartarahasyebhyaḥ
Genitivebrahmavaivartarahasyasya brahmavaivartarahasyayoḥ brahmavaivartarahasyānām
Locativebrahmavaivartarahasye brahmavaivartarahasyayoḥ brahmavaivartarahasyeṣu

Compound brahmavaivartarahasya -

Adverb -brahmavaivartarahasyam -brahmavaivartarahasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria