Declension table of ?brahmavaivartaka

Deva

NeuterSingularDualPlural
Nominativebrahmavaivartakam brahmavaivartake brahmavaivartakāni
Vocativebrahmavaivartaka brahmavaivartake brahmavaivartakāni
Accusativebrahmavaivartakam brahmavaivartake brahmavaivartakāni
Instrumentalbrahmavaivartakena brahmavaivartakābhyām brahmavaivartakaiḥ
Dativebrahmavaivartakāya brahmavaivartakābhyām brahmavaivartakebhyaḥ
Ablativebrahmavaivartakāt brahmavaivartakābhyām brahmavaivartakebhyaḥ
Genitivebrahmavaivartakasya brahmavaivartakayoḥ brahmavaivartakānām
Locativebrahmavaivartake brahmavaivartakayoḥ brahmavaivartakeṣu

Compound brahmavaivartaka -

Adverb -brahmavaivartakam -brahmavaivartakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria