Declension table of ?brahmavadhyākṛta

Deva

NeuterSingularDualPlural
Nominativebrahmavadhyākṛtam brahmavadhyākṛte brahmavadhyākṛtāni
Vocativebrahmavadhyākṛta brahmavadhyākṛte brahmavadhyākṛtāni
Accusativebrahmavadhyākṛtam brahmavadhyākṛte brahmavadhyākṛtāni
Instrumentalbrahmavadhyākṛtena brahmavadhyākṛtābhyām brahmavadhyākṛtaiḥ
Dativebrahmavadhyākṛtāya brahmavadhyākṛtābhyām brahmavadhyākṛtebhyaḥ
Ablativebrahmavadhyākṛtāt brahmavadhyākṛtābhyām brahmavadhyākṛtebhyaḥ
Genitivebrahmavadhyākṛtasya brahmavadhyākṛtayoḥ brahmavadhyākṛtānām
Locativebrahmavadhyākṛte brahmavadhyākṛtayoḥ brahmavadhyākṛteṣu

Compound brahmavadhyākṛta -

Adverb -brahmavadhyākṛtam -brahmavadhyākṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria